Homeமந்திரங்கள்Ganesha sahasranama stotram in english

Ganesha sahasranama stotram in english

sri ganesha trishati namavali pdf sri ganesha sahasranama stotram audio download ganapathi sahasranama stotram kannada pdf maha ganapati stotram lyrics 1000 names of lord ganesha in kannada runa vimochana ganesha stotram in sanskrit pdf ganpati stotra in sanskrit pdf free download ganesh hridaya stotra sri ganesha trishati namavali pdf maha ganapati stotram lyrics 1000 names of lord ganesha in kannada ganesh hridaya stotra sri ganesha sahasranama stotram audio download ganapathi sahasranama stotram kannada pdf Sri Maha Ganapathi Sahasranama stotram - śrī mahāgaṇapati sahasranāma stōtram - Stotra Nidhi

Sri Maha Ganapathi Sahasranama stotram

muniruvaaca

kathaM naamnaaM sahasraM taM gaNEsha upadishhTavaan ।
shivadaM tanmamaacakshhva lOkaanugrahatatpara ॥ 1 ॥

brahmOvaaca

dEvaH poorvaM puraaraatiH puratrayajayOdyamE ।
anarcanaadgaNEshasya jaatO vighnaakulaH kila ॥ 2 ॥

manasaa sa vinirdhaarya dadRRishE vighnakaaraNam ।
mahaagaNapatiM bhaktyaa samabhyarcya yathaavidhi ॥ 3 ॥

vighnaprashamanOpaayamapRRicChadaparishramam ।
santushhTaH poojayaa shambhOrmahaagaNapatiH svayam ॥ 4 ॥

sarvavighnaprashamanaM sarvakaamaphalapradam ।
tatastasmai svayaM naamnaaM sahasramidamabraveet ॥ 5 ॥

asya shreemahaagaNapatisahasranaamastOtramaalaamantrasya ।
gaNEsha RRishhiH, mahaagaNapatirdEvataa, naanaavidhaanicChandaaMsi ।
humiti beejam, tungamiti shaktiH, svaahaashaktiriti keelakam ।
sakalavighnavinaashanadvaaraa shreemahaagaNapatiprasaadasiddhyarthE japE viniyOgaH ।

atha karanyaasaH

gaNEshvarO gaNakreeDa ityangushhThaabhyaaM namaH ।
kumaaragurureeshaana iti tarjaneebhyaaM namaH ॥
brahmaaNDakumbhashcidvyOmEti madhyamaabhyaaM namaH ।
raktO raktaambaradhara ityanaamikaabhyaaM namaH
sarvasadgurusaMsEvya iti kanishhThikaabhyaaM namaH ।
luptavighnaH svabhaktaanaamiti karatalakarapRRishhThaabhyaaM namaH ॥

atha aMganyaasaH

ChandashChandOdbhava iti hRRidayaaya namaH ।
nishhkalO nirmala iti shirasE svaahaa ।
sRRishhTisthitilayakreeDa iti shikhaayai vashhaT ।
jjhNaanaM vijjhNaanamaananda iti kavacaaya hum ।
ashhTaangayOgaphalabhRRiditi nEtratrayaaya vaushhaT ।
anantashaktisahita ityastraaya phaT ।
bhoorbhuvaH svarOm iti digbandhaH ।

atha dhyaanam

gajavadanamacintyaM teekshhNadaMshhTraM trinEtraM
bRRihadudaramashEshhaM bhootiraajaM puraaNam ।
amaravarasupoojyaM raktavarNaM surEshaM
pashupatisutameeshaM vighnaraajaM namaami ॥

shreegaNapatiruvaaca

OM gaNEshvarO gaNakreeDO gaNanaathO gaNaadhipaH ।
EkadantO vakratuNDO gajavaktrO mahOdaraH ॥ 1 ॥

lambOdarO dhoomravarNO vikaTO vighnanaashanaH ।
sumukhO durmukhO buddhO vighnaraajO gajaananaH ॥ 2 ॥

bheemaH pramOda aamOdaH suraanandO madOtkaTaH ।
hErambaH shambaraH shambhurlambakarNO mahaabalaH ॥ 3 ॥

nandanO lampaTO bheemO mEghanaadO gaNanjayaH ।
vinaayakO viroopaakshhO veeraH shooravarapradaH ॥ 4 ॥

mahaagaNapatirbuddhipriyaH kshhipraprasaadanaH ।
rudrapriyO gaNaadhyakshha umaaputrO.aghanaashanaH ॥ 5 ॥

kumaaragurureeshaanaputrO mooshhakavaahanaH ।
siddhipriyaH siddhipatiH siddhaH siddhivinaayakaH ॥ 6 ॥

avighnastumburuH siMhavaahanO mOhineepriyaH ।
kaTankaTO raajaputraH shaakalaH saMmitOmitaH ॥ 7 ॥

kooshhmaaNDasaamasambhootirdurjayO dhoorjayO jayaH ।
bhoopatirbhuvanapatirbhootaanaaM patiravyayaH ॥ 8 ॥

vishvakartaa vishvamukhO vishvaroopO nidhirguNaH ।
kaviH kaveenaamRRishhabhO brahmaNyO brahmavitpriyaH ॥ 9 ॥

jyEshhTharaajO nidhipatirnidhipriyapatipriyaH ।
hiraNmayapuraantaHsthaH sooryamaNDalamadhyagaH ॥ 10 ॥

karaahatidhvastasindhusalilaH pooshhadantabhit ।
umaankakElikutukee muktidaH kulapaavanaH ॥ 11 ॥

kireeTee kuNDalee haaree vanamaalee manOmayaH ।
vaimukhyahatadaityashreeH paadaahatijitakshhitiH ॥ 12 ॥

sadyOjaataH svarNamunjamEkhalee durnimittahRRit ।
duHsvapnahRRitprasahanO guNee naadapratishhThitaH ॥ 13 ॥

suroopaH sarvanEtraadhivaasO veeraasanaashrayaH ।
peetaambaraH khaNDaradaH khaNDavaishaakhasaMsthitaH ॥ 14 ॥

citraangaH shyaamadashanO bhaalacandrO havirbhujaH ।
yOgaadhipastaarakasthaH purushhO gajakarNakaH ॥ 15 ॥

gaNaadhiraajO vijayaH sthirO gajapatidhvajee ।
dEvadEvaH smaraH praaNadeepakO vaayukeelakaH ॥ 16 ॥

vipashcidvaradO naadO naadabhinnamahaacalaH ।
varaaharadanO mRRityunjayO vyaaghraajinaambaraH ॥ 17 ॥

icChaashaktibhavO dEvatraataa daityavimardanaH ।
shambhuvaktrOdbhavaH shambhukOpahaa shambhuhaasyabhooH ॥ 18 ॥

shambhutEjaaH shivaashOkahaaree gaureesukhaavahaH ।
umaangamalajO gaureetEjObhooH svardhuneebhavaH ॥ 19 ॥

yajjhNakaayO mahaanaadO girivarshhmaa shubhaananaH ।
sarvaatmaa sarvadEvaatmaa brahmamoordhaa kakupshrutiH ॥ 20 ॥

brahmaaNDakumbhashcidvyOmabhaalaHsatyashirOruhaH ।
jagajjanmalayOnmEshhanimEshhO.agnyarkasOmadRRik ॥ 21 ॥

gireendraikaradO dharmaadharmOshhThaH saamabRRiMhitaH ।
graharkshhadashanO vaaNeejihvO vaasavanaasikaH ॥ 22 ॥

bhroomadhyasaMsthitakarO brahmavidyaamadOdakaH ।
kulaacalaaMsaH sOmaarkaghaNTO rudrashirOdharaH ॥ 23 ॥

nadeenadabhujaH sarpaanguleekastaarakaanakhaH ।
vyOmanaabhiH shreehRRidayO mErupRRishhThO.arNavOdaraH ॥ 24 ॥

kukshhisthayakshhagandharvarakshhaHkinnaramaanushhaH ।
pRRithveekaTiH sRRishhTilingaH shailOrurdasrajaanukaH ॥ 25 ॥

paataalajanghO munipaatkaalaangushhThastrayeetanuH ।
jyOtirmaNDalalaangoolO hRRidayaalaananishcalaH ॥ 26 ॥

hRRitpadmakarNikaashaalee viyatkElisarOvaraH ।
sadbhaktadhyaananigaDaH poojaavaarinivaaritaH ॥ 27 ॥

prataapee kaashyapO mantaa gaNakO vishhTapee balee ।
yashasvee dhaarmikO jEtaa prathamaH pramathEshvaraH ॥ 28 ॥

cintaamaNirdveepapatiH kalpadrumavanaalayaH ।
ratnamaNDapamadhyasthO ratnasiMhaasanaashrayaH ॥ 29 ॥

teevraashirOddhRRitapadO jvaalineemaulilaalitaH ।
nandaananditapeeThashreerbhOgadO bhooshhitaasanaH ॥ 30 ॥

sakaamadaayineepeeThaH sphuradugraasanaashrayaH ।
tEjOvateeshirOratnaM satyaanityaavataMsitaH ॥ 31 ॥

savighnanaashineepeeThaH sarvashaktyambujaalayaH ।
lipipadmaasanaadhaarO vahnidhaamatrayaalayaH ॥ 32 ॥

unnataprapadO gooDhagulphaH saMvRRitapaarshhNikaH ।
peenajanghaH shlishhTajaanuH sthoolOruH prOnnamatkaTiH ॥ 33 ॥

nimnanaabhiH sthoolakukshhiH peenavakshhaa bRRihadbhujaH ।
peenaskandhaH kambukaNThO lambOshhThO lambanaasikaH ॥ 34 ॥

bhagnavaamaradastungasavyadantO mahaahanuH ।
hrasvanEtratrayaH shoorpakarNO nibiDamastakaH ॥ 35 ॥

stabakaakaarakumbhaagrO ratnamaulirnirankushaH ।
sarpahaarakaTeesootraH sarpayajjhNOpaveetavaan ॥ 36 ॥

sarpakOTeerakaTakaH sarpagraivEyakaangadaH ।
sarpakakshhOdaraabandhaH sarparaajOttaracChadaH ॥ 37 ॥

raktO raktaambaradharO raktamaalaavibhooshhaNaH ।
raktEkshhanO raktakarO raktataalvOshhThapallavaH ॥ 38 ॥

shvEtaH shvEtaambaradharaH shvEtamaalaavibhooshhaNaH ।
shvEtaatapatraruciraH shvEtacaamaraveejitaH ॥ 39 ॥

sarvaavayavasampoorNaH sarvalakshhaNalakshhitaH ।
sarvaabharaNashObhaaDhyaH sarvashObhaasamanvitaH ॥ 40 ॥

sarvamangalamaangalyaH sarvakaaraNakaaraNam ।
sarvadEvavaraH shaarngee beejapooree gadaadharaH ॥ 41 ॥

shubhaangO lOkasaarangaH sutantustantuvardhanaH ।
kireeTee kuNDalee haaree vanamaalee shubhaangadaH ॥ 42 ॥

ikshhucaapadharaH shoolee cakrapaaNiH sarOjabhRRit ।
paashee dhRRitOtpalaH shaalimanjareebhRRitsvadantabhRRit ॥ 43 ॥

kalpavalleedharO vishvaabhayadaikakarO vashee ।
akshhamaalaadharO jjhNaanamudraavaan mudgaraayudhaH ॥ 44 ॥

poorNapaatree kambudharO vidhRRitaankushamoolakaH ।
karasthaamraphalashcootakalikaabhRRitkuThaaravaan ॥ 45 ॥

pushhkarasthasvarNaghaTeepoorNaratnaabhivarshhakaH ।
bhaarateesundareenaathO vinaayakaratipriyaH ॥ 46 ॥

mahaalakshhmeepriyatamaH siddhalakshhmeemanOramaH ।
ramaaramEshapoorvaangO dakshhiNOmaamahEshvaraH ॥ 47 ॥

maheevaraahavaamaangO ratikandarpapashcimaH ।
aamOdamOdajananaH sapramOdapramOdanaH ॥ 48 ॥

saMvardhitamahaavRRiddhirRRiddhisiddhipravardhanaH ।
dantasaumukhyasumukhaH kaantikandalitaashrayaH ॥ 49 ॥

madanaavatyaashritaanghriH kRRitavaimukhyadurmukhaH ।
vighnasaMpallavaH padmaH sarvOnnatamadadravaH ॥ 50 ॥

vighnakRRinnimnacaraNO draaviNeeshaktisatkRRitaH ।
teevraaprasannanayanO jvaalineepaalitaikadRRik ॥ 51 ॥

mOhineemOhanO bhOgadaayineekaantimaNDanaH ।
kaamineekaantavaktrashreeradhishhThitavasundharaH ॥ 52 ॥

vasudhaaraamadOnnaadO mahaashankhanidhipriyaH ।
namadvasumateemaalee mahaapadmanidhiH prabhuH ॥ 53 ॥

sarvasadgurusaMsEvyaH shOcishhkEshahRRidaashrayaH ।
eeshaanamoordhaa dEvEndrashikhaH pavananandanaH ॥ 54 ॥

pratyugranayanO divyO divyaastrashataparvadhRRik ।
airaavataadisarvaashaavaaraNO vaaraNapriyaH ॥ 55 ॥

vajraadyastrapareevaarO gaNacaNDasamaashrayaH ।
jayaajayaparikarO vijayaavijayaavahaH ॥ 56 ॥

ajayaarcitapaadaabjO nityaanandavanasthitaH ।
vilaasineekRRitOllaasaH shauNDee saundaryamaNDitaH ॥ 57 ॥

anantaanantasukhadaH sumangalasumangalaH ।
jjhNaanaashrayaH kriyaadhaara icChaashaktinishhEvitaH ॥ 58 ॥

subhagaasaMshritapadO lalitaalalitaashrayaH ।
kaamineepaalanaH kaamakaamineekElilaalitaH ॥ 59 ॥

sarasvatyaashrayO gaureenandanaH shreenikEtanaH ।
guruguptapadO vaacaasiddhO vaageeshvareepatiH ॥ 60 ॥

nalineekaamukO vaamaaraamO jyEshhThaamanOramaH ।
raudreemudritapaadaabjO humbeejastungashaktikaH ॥ 61 ॥

vishvaadijananatraaNaH svaahaashaktiH sakeelakaH ।
amRRitaabdhikRRitaavaasO madaghoorNitalOcanaH ॥ 62 ॥

ucChishhTOcChishhTagaNakO gaNEshO gaNanaayakaH ।
saarvakaalikasaMsiddhirnityasEvyO digambaraH ॥ 63 ॥

anapaayO.anantadRRishhTirapramEyO.ajaraamaraH ।
anaavilO.apratihatiracyutO.amRRitamakshharaH ॥ 64 ॥

apratarkyO.akshhayO.ajayyO.anaadhaarO.anaamayOmalaH ।
amEyasiddhiradvaitamaghOrO.agnisamaananaH ॥ 65 ॥

anaakaarO.abdhibhoomyagnibalaghnO.avyaktalakshhaNaH ।
aadhaarapeeThamaadhaara aadhaaraadhEyavarjitaH ॥ 66 ॥

aakhukEtana aashaapooraka aakhumahaarathaH ।
ikshhusaagaramadhyastha ikshhubhakshhaNalaalasaH ॥ 67 ॥

ikshhucaapaatirEkashreerikshhucaapanishhEvitaH ।
indragOpasamaanashreerindraneelasamadyutiH ॥ 68 ॥

indeevaradalashyaama indumaNDalamaNDitaH ।
idhmapriya iDaabhaaga iDaavaanindiraapriyaH ॥ 69 ॥

ikshhvaakuvighnavidhvaMsee itikartavyatEpsitaH ।
eeshaanamaulireeshaana eeshaanapriya eetihaa ॥ 70 ॥

eeshhaNaatrayakalpaanta eehaamaatravivarjitaH ।
upEndra uDubhRRinmauliruDunaathakarapriyaH ॥ 71 ॥

unnataanana uttunga udaarastridashaagraNeeH ।
oorjasvaanooshhmalamada oohaapOhaduraasadaH ॥ 72 ॥

RRigyajuHsaamanayana RRiddhisiddhisamarpakaH ।
RRijucittaikasulabhO RRiNatrayavimOcanaH ॥ 73 ॥

luptavighnaH svabhaktaanaaM luptashaktiH suradvishhaam ।
luptashreervimukhaarcaanaaM lootaavisphOTanaashanaH ॥ 74 ॥

EkaarapeeThamadhyastha EkapaadakRRitaasanaH ।
EjitaakhiladaityashreerEdhitaakhilasaMshrayaH ॥ 75 ॥

aishvaryanidhiraishvaryamaihikaamushhmikapradaH ।
airaMmadasamOnmEshha airaavatasamaananaH ॥ 76 ॥

OMkaaravaacya OMkaara OjasvaanOshhadheepatiH ।
audaaryanidhirauddhatyadhairya aunnatyaniHsamaH ॥ 77 ॥

ankushaH suranaagaanaamankushaakaarasaMsthitaH ।
aH samastavisargaantapadEshhu parikeertitaH ॥ 78 ॥

kamaNDaludharaH kalpaH kapardee kalabhaananaH ।
karmasaakshhee karmakartaa karmaakarmaphalapradaH ॥ 79 ॥

kadambagOlakaakaaraH kooshhmaaNDagaNanaayakaH ।
kaaruNyadEhaH kapilaH kathakaH kaTisootrabhRRit ॥ 80 ॥

kharvaH khaDgapriyaH khaDgaH khaantaantaHsthaH khanirmalaH ।
khalvaaTashRRinganilayaH khaTvaangee khaduraasadaH ॥ 81 ॥

guNaaDhyO gahanO gadyO gadyapadyasudhaarNavaH ।
gadyagaanapriyO garjO geetageervaaNapoorvajaH ॥ 82 ॥

guhyaacaararatO guhyO guhyaagamaniroopitaH ।
guhaashayO guDaabdhisthO gurugamyO gururguruH ॥ 83 ॥

ghaNTaaghargharikaamaalee ghaTakumbhO ghaTOdaraH ।
nakaaravaacyO naakaarO nakaaraakaarashuNDabhRRit ॥ 84 ॥

caNDashcaNDEshvarashcaNDee caNDEshashcaNDavikramaH ।
caraacarapitaa cintaamaNishcarvaNalaalasaH ॥ 85 ॥

ChandashChandOdbhavashChandO durlakshhyashChandavigrahaH ।
jagadyOnirjagatsaakshhee jagadeeshO jaganmayaH ॥ 86 ॥

japyO japaparO jaapyO jihvaasiMhaasanaprabhuH ।
sravadgaNDOllasaddhaanajhankaaribhramaraakulaH ॥ 87 ॥

TankaarasphaarasaMraavashhTankaaramaNinoopuraH ।
ThadvayeepallavaantasthasarvamantrEshhu siddhidaH ॥ 88 ॥

DiNDimuNDO DaakineeshO DaamarO DiNDimapriyaH ।
DhakkaaninaadamuditO DhaunkO DhuNDhivinaayakaH ॥ 89 ॥

tattvaanaaM prakRRitistattvaM tattvaMpadaniroopitaH ।
taarakaantarasaMsthaanastaarakastaarakaantakaH ॥ 90 ॥

sthaaNuH sthaaNupriyaH sthaataa sthaavaraM jangamaM jagat ।
dakshhayajjhNapramathanO daataa daanaM damO dayaa ॥ 91 ॥

dayaavaandivyavibhavO daNDabhRRiddaNDanaayakaH ।
dantaprabhinnaabhramaalO daityavaaraNadaaraNaH ॥ 92 ॥

daMshhTraalagnadveepaghaTO dEvaarthanRRigajaakRRitiH ।
dhanaM dhanapatErbandhurdhanadO dharaNeedharaH ॥ 93 ॥

dhyaanaikaprakaTO dhyEyO dhyaanaM dhyaanaparaayaNaH ।
dhvaniprakRRiticeetkaarO brahmaaNDaavalimEkhalaH ॥ 94 ॥

nandyO nandipriyO naadO naadamadhyapratishhThitaH ।
nishhkalO nirmalO nityO nityaanityO niraamayaH ॥ 95 ॥

paraM vyOma paraM dhaama paramaatmaa paraM padam ॥ 96 ॥

paraatparaH pashupatiH pashupaashavimOcanaH ।
poorNaanandaH paraanandaH puraaNapurushhOttamaH ॥ 97 ॥

padmaprasannavadanaH praNataajjhNaananaashanaH ।
pramaaNapratyayaateetaH praNataartinivaaraNaH ॥ 98 ॥

phaNihastaH phaNipatiH phootkaaraH phaNitapriyaH ।
baaNaarcitaanghriyugalO baalakElikutoohalee ।
brahma brahmaarcitapadO brahmacaaree bRRihaspatiH ॥ 99 ॥

bRRihattamO brahmaparO brahmaNyO brahmavitpriyaH ।
bRRihannaadaagryaceetkaarO brahmaaNDaavalimEkhalaH ॥ 100 ॥

bhrookshhEpadattalakshhmeekO bhargO bhadrO bhayaapahaH ।
bhagavaan bhaktisulabhO bhootidO bhootibhooshhaNaH ॥ 101 ॥

bhavyO bhootaalayO bhOgadaataa bhroomadhyagOcaraH ।
mantrO mantrapatirmantree madamattO manO mayaH ॥ 102 ॥

mEkhalaaheeshvarO mandagatirmandanibhEkshhaNaH ।
mahaabalO mahaaveeryO mahaapraaNO mahaamanaaH ॥ 103 ॥

yajjhNO yajjhNapatiryajjhNagOptaa yajjhNaphalapradaH ।
yashaskarO yOgagamyO yaajjhNikO yaajakapriyaH ॥ 104 ॥

rasO rasapriyO rasyO ranjakO raavaNaarcitaH ।
raajyarakshhaakarO ratnagarbhO raajyasukhapradaH ॥ 105 ॥

lakshhO lakshhapatirlakshhyO layasthO laDDukapriyaH ।
laasapriyO laasyaparO laabhakRRillOkavishrutaH ॥ 106 ॥

varENyO vahnivadanO vandyO vEdaantagOcaraH ।
vikartaa vishvatashcakshhurvidhaataa vishvatOmukhaH ॥ 107 ॥

vaamadEvO vishvanEtaa vajrivajranivaaraNaH ।
vivasvadbandhanO vishvaadhaarO vishvEshvarO vibhuH ॥ 108 ॥

shabdabrahma shamapraapyaH shambhushaktigaNEshvaraH ।
shaastaa shikhaagranilayaH sharaNyaH shambarEshvaraH ॥ 109 ॥

shhaDRRitukusumasragvee shhaDaadhaaraH shhaDakshharaH ।
saMsaaravaidyaH sarvajjhNaH sarvabhEshhajabhEshhajam ॥ 110 ॥

sRRishhTisthitilayakreeDaH surakunjarabhEdakaH ।
sindooritamahaakumbhaH sadasadbhaktidaayakaH ॥ 111 ॥

saakshhee samudramathanaH svayaMvEdyaH svadakshhiNaH ।
svatantraH satyasaMkalpaH saamagaanarataH sukhee ॥ 112 ॥

haMsO hastipishaaceeshO havanaM havyakavyabhuk ।
havyaM hutapriyO hRRishhTO hRRillEkhaamantramadhyagaH ॥ 113 ॥

kshhEtraadhipaH kshhamaabhartaa kshhamaakshhamaparaayaNaH ।
kshhiprakshhEmakaraH kshhEmaanandaH kshhONeesuradrumaH ॥ 114 ॥

dharmapradO.arthadaH kaamadaataa saubhaagyavardhanaH ।
vidyaapradO vibhavadO bhuktimuktiphalapradaH ॥ 115 ॥

aabhiroopyakarO veerashreepradO vijayapradaH ।
sarvavashyakarO garbhadOshhahaa putrapautradaH ॥ 116 ॥

mEdhaadaH keertidaH shOkahaaree daurbhaagyanaashanaH ।
prativaadimukhastambhO rushhTacittaprasaadanaH ॥ 117 ॥

paraabhicaarashamanO duHkhahaa bandhamOkshhadaH ।
lavastruTiH kalaa kaashhThaa nimEshhastatparakshhaNaH ॥ 118 ॥

ghaTee muhoortaH praharO divaa naktamaharnisham ।
pakshhO maasartvayanaabdayugaM kalpO mahaalayaH ॥ 119 ॥

raashistaaraa tithiryOgO vaaraH karaNamaMshakam ।
lagnaM hOraa kaalacakraM mEruH saptarshhayO dhruvaH ॥ 120 ॥

raahurmandaH kavirjeevO budhO bhaumaH shashee raviH ।
kaalaH sRRishhTiH sthitirvishvaM sthaavaraM jangamaM jagat ॥ 121 ॥

bhooraapO.agnirmarudvyOmaahaMkRRitiH prakRRitiH pumaan ।
brahmaa vishhNuH shivO rudra eeshaH shaktiH sadaashivaH ॥ 122 ॥

tridashaaH pitaraH siddhaa yakshhaa rakshhaaMsi kinnaraaH ।
siddhavidyaadharaa bhootaa manushhyaaH pashavaH khagaaH ॥ 123 ॥

samudraaH saritaH shailaa bhootaM bhavyaM bhavOdbhavaH ।
saaMkhyaM paatanjalaM yOgaM puraaNaani shrutiH smRRitiH ॥ 124 ॥

vEdaangaani sadaacaarO meemaaMsaa nyaayavistaraH ।
aayurvEdO dhanurvEdO gaandharvaM kaavyanaaTakam ॥ 125 ॥

vaikhaanasaM bhaagavataM maanushhaM paancaraatrakam ।
shaivaM paashupataM kaalaamukhaMbhairavashaasanam ॥ 126 ॥

shaaktaM vainaayakaM sauraM jainamaarhatasaMhitaa ।
sadasadvyaktamavyaktaM sacEtanamacEtanam ॥ 127 ॥

bandhO mOkshhaH sukhaM bhOgO yOgaH satyamaNurmahaan ।
svasti huMphaT svadhaa svaahaa shraushhaT vaushhaT vashhaN namaH 128 ॥

jjhNaanaM vijjhNaanamaanandO bOdhaH saMvitsamO.asamaH ।
Eka Ekaakshharaadhaara EkaakshharaparaayaNaH ॥ 129 ॥

EkaagradheerEkaveera EkO.anEkasvaroopadhRRik ।
dviroopO dvibhujO dvyakshhO dviradO dveeparakshhakaH ॥ 130 ॥

dvaimaaturO dvivadanO dvandvaheenO dvayaatigaH ।
tridhaamaa trikarastrEtaa trivargaphaladaayakaH ॥ 131 ॥

triguNaatmaa trilOkaadistrishakteeshastrilOcanaH ।
caturvidhavacOvRRittiparivRRittipravartakaH ॥ 132 ॥

caturbaahushcaturdantashcaturaatmaa caturbhujaH ।
caturvidhOpaayamayashcaturvarNaashramaashrayaH 133 ॥

caturtheepoojanapreetashcaturtheetithisambhavaH ॥
pancaakshharaatmaa pancaatmaa pancaasyaH pancakRRittamaH ॥ 134 ॥

pancaadhaaraH pancavarNaH pancaakshharaparaayaNaH ।
pancataalaH pancakaraH pancapraNavamaatRRikaH ॥ 135 ॥

pancabrahmamayasphoortiH pancaavaraNavaaritaH ।
pancabhakshhapriyaH pancabaaNaH pancashikhaatmakaH ॥ 136 ॥

shhaTkONapeeThaH shhaTcakradhaamaa shhaDgranthibhEdakaH ।
shhaDangadhvaantavidhvaMsee shhaDangulamahaahradaH ॥ 137 ॥

shhaNmukhaH shhaNmukhabhraataa shhaTshaktiparivaaritaH ।
shhaDvairivargavidhvaMsee shhaDoormibhayabhanjanaH ॥ 138 ॥

shhaTtarkadooraH shhaTkarmaa shhaDguNaH shhaDrasaashrayaH ।
saptapaataalacaraNaH saptadveepOrumaNDalaH ॥ 139 ॥

saptasvarlOkamukuTaH saptasaptivarapradaH ।
saptaangaraajyasukhadaH saptarshhigaNavanditaH ॥ 140 ॥

saptacChandOnidhiH saptahOtraH saptasvaraashrayaH ।
saptaabdhikElikaasaaraH saptamaatRRinishhEvitaH ॥ 141 ॥

saptacChandO mOdamadaH saptacChandO makhaprabhuH ।
ashhTamoortirdhyEyamoortirashhTaprakRRitikaaraNam ॥ 142 ॥

ashhTaangayOgaphalabhRRidashhTapatraambujaasanaH ।
ashhTashaktisamaanashreerashhTaishvaryapravardhanaH ॥ 143 ॥

ashhTapeeThOpapeeThashreerashhTamaatRRisamaavRRitaH ।
ashhTabhairavasEvyO.ashhTavasuvandyO.ashhTamoortibhRRit ॥ 144 ॥

ashhTacakrasphuranmoortirashhTadravyahaviHpriyaH ।
ashhTashreerashhTasaamashreerashhTaishvaryapradaayakaH ।
navanaagaasanaadhyaasee navanidhyanushaasitaH ॥ 145 ॥

navadvaarapuraavRRittO navadvaaranikEtanaH ।
navanaathamahaanaathO navanaagavibhooshhitaH ॥ 146 ॥

navanaaraayaNastulyO navadurgaanishhEvitaH ।
navaratnavicitraangO navashaktishirOddhRRitaH ॥ 147 ॥

dashaatmakO dashabhujO dashadikpativanditaH ।
dashaadhyaayO dashapraaNO dashEndriyaniyaamakaH ॥ 148 ॥

dashaakshharamahaamantrO dashaashaavyaapivigrahaH ।
EkaadashamahaarudraiHstutashcaikaadashaakshharaH ॥ 149 ॥

dvaadashadvidashaashhTaadidOrdaNDaastranikEtanaH ।
trayOdashabhidaabhinnO vishvEdEvaadhidaivatam ॥ 150 ॥

caturdashEndravaradashcaturdashamanuprabhuH ।
caturdashaadyavidyaaDhyashcaturdashajagatpatiH ॥ 151 ॥

saamapancadashaH pancadasheesheetaaMshunirmalaH ।
tithipancadashaakaarastithyaa pancadashaarcitaH ॥ 152 ॥

shhODashaadhaaranilayaH shhODashasvaramaatRRikaH ।
shhODashaantapadaavaasaH shhODashEndukalaatmakaH ॥ 153 ॥

kalaasaptadashee saptadashasaptadashaakshharaH ।
ashhTaadashadveepapatirashhTaadashapuraaNakRRit ॥ 154 ॥

ashhTaadashaushhadheesRRishhTirashhTaadashavidhiH smRRitaH ।
ashhTaadashalipivyashhTisamashhTijjhNaanakOvidaH ॥ 155 ॥

ashhTaadashaannasampattirashhTaadashavijaatikRRit ।
EkaviMshaH pumaanEkaviMshatyangulipallavaH ॥ 156 ॥

caturviMshatitattvaatmaa pancaviMshaakhyapoorushhaH ।
saptaviMshatitaarEshaH saptaviMshatiyOgakRRit ॥ 157 ॥

dvaatriMshadbhairavaadheeshashcatustriMshanmahaahradaH ।
shhaTtriMshattattvasaMbhootirashhTatriMshatkalaatmakaH ॥ 158 ॥

pancaashadvishhNushakteeshaH pancaashanmaatRRikaalayaH ।
dvipancaashadvapuHshrENeetrishhashhTyakshharasaMshrayaH ।
pancaashadakshharashrENeepancaashadrudravigrahaH ॥ 159 ॥

catuHshhashhTimahaasiddhiyOgineevRRindavanditaH ।
namadEkOnapancaashanmarudvarganirargalaH ॥ 160 ॥

catuHshhashhTyarthanirNEtaa catuHshhashhTikalaanidhiH ।
ashhTashhashhTimahaateerthakshhEtrabhairavavanditaH ॥ 161 ॥

caturnavatimantraatmaa shhaNNavatyadhikaprabhuH ।
shataanandaH shatadhRRitiH shatapatraayatEkshhaNaH ॥ 162 ॥

shataaneekaH shatamakhaH shatadhaaraavaraayudhaH ।
sahasrapatranilayaH sahasraphaNibhooshhaNaH ॥ 163 ॥

sahasrasheershhaa purushhaH sahasraakshhaH sahasrapaat ।
sahasranaamasaMstutyaH sahasraakshhabalaapahaH ॥ 164 ॥

dashasaahasraphaNibhRRitphaNiraajakRRitaasanaH ।
ashhTaasheetisahasraadyamaharshhistOtrapaaThitaH ॥ 165 ॥

lakshhaadhaaraH priyaadhaarO lakshhaadhaaramanOmayaH ।
caturlakshhajapapreetashcaturlakshhaprakaashakaH ॥ 166 ॥

caturasheetilakshhaaNaaM jeevaanaaM dEhasaMsthitaH ।
kOTisooryaprateekaashaH kOTicandraaMshunirmalaH ॥ 167 ॥

shivOdbhavaadyashhTakOTivainaayakadhurandharaH ।
saptakOTimahaamantramantritaavayavadyutiH ॥ 168 ॥

trayastriMshatkOTisurashrENeepraNatapaadukaH ।
anantadEvataasEvyO hyanantashubhadaayakaH ॥ 169 ॥

anantanaamaanantashreeranantO.anantasaukhyadaH ।
anantashaktisahitO hyanantamunisaMstutaH ॥ 170 ॥

iti vainaayakaM naamnaaM sahasramidameeritam ।
idaM braahmE muhoortE yaH paThati pratyahaM naraH ॥ 171 ॥

karasthaM tasya sakalamaihikaamushhmikaM sukham ।
aayuraarOgyamaishvaryaM dhairyaM shauryaM balaM yashaH ॥ 172 ॥

mEdhaa prajjhNaa dhRRitiH kaantiH saubhaagyamabhiroopataa ।
satyaM dayaa kshhamaa shaantirdaakshhiNyaM dharmasheelataa ॥ 173 ॥

jagatsaMvananaM vishvasaMvaadO vEdapaaTavam ।
sabhaapaaNDityamaudaaryaM gaambheeryaM brahmavarcasam ॥ 174 ॥

OjastEjaH kulaM sheelaM prataapO veeryamaaryataa ।
jjhNaanaM vijjhNaanamaastikyaM sthairyaM vishvaasataa tathaa ॥ 175 ॥

dhanadhaanyaadivRRiddhishca sakRRidasya japaadbhavEt ।
vashyaM caturvidhaM vishvaM japaadasya prajaayatE ॥ 176 ॥

raajjhNO raajakalatrasya raajaputrasya mantriNaH ।
japyatE yasya vashyaarthE sa daasastasya jaayatE ॥ 177 ॥

dharmaarthakaamamOkshhaaNaamanaayaasEna saadhanam ।
shaakineeDaakineerakshhOyakshhagrahabhayaapaham ॥ 178 ॥

saamraajyasukhadaM sarvasapatnamadamardanam ।
samastakalahadhvaMsi dagdhabeejaprarOhaNam ॥ 179 ॥

duHsvapnashamanaM kruddhasvaamicittaprasaadanam ।
shhaDvargaashhTamahaasiddhitrikaalajjhNaanakaaraNam ॥ 180 ॥

parakRRityaprashamanaM paracakrapramardanam ।
saMgraamamaargE savEshhaamidamEkaM jayaavaham ॥ 181 ॥

sarvavandhyatvadOshhaghnaM garbharakshhaikakaaraNam ।
paThyatE pratyahaM yatra stOtraM gaNapatEridam ॥ 182 ॥

dEshE tatra na durbhikshhameetayO duritaani ca ।
na tadgEhaM jahaati shreeryatraayaM japyatE stavaH ॥ 183 ॥

kshhayakushhThapramEhaarshabhagandaravishhoocikaaH ।
gulmaM pleehaanamashamaanamatisaaraM mahOdaram ॥ 184 ॥

kaasaM shvaasamudaavartaM shoolaM shOphaamayOdaram ।
shirOrOgaM vamiM hikkaaM gaNDamaalaamarOcakam ॥ 185 ॥

vaatapittakaphadvandvatridOshhajanitajvaram ।
aagantuvishhamaM sheetamushhNaM caikaahikaadikam ॥ 186 ॥

ityaadyuktamanuktaM vaa rOgadOshhaadisambhavam ।
sarvaM prashamayatyaashu stOtrasyaasya sakRRijjapaH ॥ 187 ॥

praapyatE.asya japaatsiddhiH streeshoodraiH patitairapi ।
sahasranaamamantrO.ayaM japitavyaH shubhaaptayE ॥ 188 ॥

mahaagaNapatEH stOtraM sakaamaH prajapannidam ।
icChayaa sakalaan bhOgaanupabhujyEha paarthivaan ॥ 189 ॥

manOrathaphalairdivyairvyOmayaanairmanOramaiH ।
candrEndrabhaaskarOpEndrabrahmasharvaadisadmasu ॥ 190 ॥

kaamaroopaH kaamagatiH kaamadaH kaamadEshvaraH ।
bhuktvaa yathEpsitaanbhOgaanabheeshhTaiH saha bandhubhiH ॥ 191 ॥

gaNEshaanucarO bhootvaa gaNO gaNapatipriyaH ।
nandeeshvaraadisaanandairnanditaH sakalairgaNaiH ॥ 192 ॥

shivaabhyaaM kRRipayaa putranirvishEshhaM ca laalitaH ।
shivabhaktaH poorNakaamO gaNEshvaravaraatpunaH ॥ 193 ॥

jaatismarO dharmaparaH saarvabhaumO.abhijaayatE ।
nishhkaamastu japannityaM bhaktyaa vighnEshatatparaH ॥ 194 ॥

yOgasiddhiM paraaM praapya jjhNaanavairaagyasaMyutaH ।
nirantarE niraabaadhE paramaanandasaMjjhNitE ॥ 195 ॥

vishvOtteerNE parE poorNE punaraavRRittivarjitE ।
leenO vainaayakE dhaamni ramatE nityanirvRRitE ॥ 196 ॥

yO naamabhirhutairdattaiH poojayEdarcayE^^EnnaraH ।
raajaanO vashyataaM yaanti ripavO yaanti daasataam ॥ 197 ॥

tasya sidhyanti mantraaNaaM durlabhaashcEshhTasiddhayaH ।
moolamantraadapi stOtramidaM priyatamaM mama ॥ 198 ॥

nabhasyE maasi shuklaayaaM caturthyaaM mama janmani ।
doorvaabhirnaamabhiH poojaaM tarpaNaM vidhivaccarEt ॥ 199 ॥

ashhTadravyairvishEshhENa kuryaadbhaktisusaMyutaH ।
tasyEpsitaM dhanaM dhaanyamaishvaryaM vijayO yashaH ॥ 200 ॥

bhavishhyati na sandEhaH putrapautraadikaM sukham ।
idaM prajapitaM stOtraM paThitaM shraavitaM shrutam ॥ 201 ॥

vyaakRRitaM carcitaM dhyaataM vimRRishhTamabhivanditam ।
ihaamutra ca vishvEshhaaM vishvaishvaryapradaayakam ॥ 202 ॥

svacChandacaariNaapyEshha yEna sandhaaryatE stavaH ।
sa rakshhyatE shivOdbhootairgaNairadhyashhTakOTibhiH ॥ 203 ॥

likhitaM pustakastOtraM mantrabhootaM prapoojayEt ।
tatra sarvOttamaa lakshhmeeH sannidhattE nirantaram ॥ 204 ॥

daanairashEshhairakhilairvrataishca teerthairashEshhairakhilairmakhaishca ।
na tatphalaM vindati yadgaNEshasahasranaamasmaraNEna sadyaH ॥ 205 ॥

EtannaamnaaM sahasraM paThati dinamaNau pratyahaMprOjjihaanE
saayaM madhyandinE vaa trishhavaNamathavaa santataM vaa janO yaH ।
sa syaadaishvaryadhuryaH prabhavati vacasaaM keertimuccaistanOti
daaridryaM hanti vishvaM vashayati suciraM vardhatE putrapautraiH ॥ 206 ॥

akincanOpyEkacittO niyatO niyataasanaH ।
prajapaMshcaturO maasaan gaNEshaarcanatatparaH ॥ 207 ॥

daridrataaM samunmoolya saptajanmaanugaamapi ।
labhatE mahateeM lakshhmeemityaajjhNaa paaramEshvaree ॥ 208 ॥

aayushhyaM veetarOgaM kulamativimalaM sampadashcaartinaashaH
keertirnityaavadaataa bhavati khalu navaa kaantiravyaajabhavyaa ।
putraaH santaH kalatraM guNavadabhimataM yadyadanyacca tatta –
nnityaM yaH stOtramEtat paThati gaNapatEstasya hastE samastam ॥ 209 ॥

gaNanjayO gaNapatirhErambO dharaNeedharaH ।
mahaagaNapatirbuddhipriyaH kshhipraprasaadanaH ॥ 210 ॥

amOghasiddhiramRRitamantrashcintaamaNirnidhiH ।
sumangalO beejamaashaapoorakO varadaH kalaH ॥ 211 ॥

kaashyapO nandanO vaacaasiddhO DhuNDhirvinaayakaH ।
mOdakairEbhiratraikaviMshatyaa naamabhiH pumaan ॥ 212 ॥

upaayanaM dadEdbhaktyaa matprasaadaM cikeershhati ।
vatsaraM vighnaraajO.asya tathyamishhTaarthasiddhayE ॥ 213 ॥

yaH stauti madgatamanaa mamaaraadhanatatparaH ।
stutO naamnaa sahasrENa tEnaahaM naatra saMshayaH ॥ 214 ॥

namO namaH suravarapoojitaanghrayE
namO namO nirupamamangalaatmanE ।
namO namO vipuladayaikasiddhayE
namO namaH karikalabhaananaaya tE ॥ 215 ॥

kinkiNeegaNaracitacaraNaH
prakaTitagurumitacaarukaraNaH ।
madajalalahareekalitakapOlaH
shamayatu duritaM gaNapatinaamnaa ॥ 216 ॥

॥ iti shreegaNEshapuraaNE upaasanaakhaNDE eeshvaragaNEshasaMvaadE
gaNEshasahasranaamastOtraM naama shhaTcatvaariMshOdhyaayaH ॥

இன்றைய ராசிபலன் | Today rasi palan பார்க்க கிளிக் செய்யவும்

மேலும் பல ஆன்மீக தகவல்களுக்கு Telegram சேனலை சப்ஸ்கிரைப் செய்யுங்கள்.

கூகுள் நியூஸில் ஆன்மீக தகவலை பாலோ செய்யவும்

அண்மை வெப் ஸ்டோரி களை காண கிளிக் செய்யவும்: – Web story


இதையும் படிக்கலாமே

Latest

ganesha sahasranama stotram pdf, sri ganesha sahasranama stotram lyrics in hindi, sri ganesha sahasranama stotram mp3 free download, ganesha sahasranama stotram in sanskrit pdf, ganesha sahasranama stotram lyrics, sri ganesha sahasranama stotram lyrics in english, ganesha sahasranama stotram benefits, ganesha sahasranama stotram lyrics in telugu

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular